Declension table of ?ḍampanīya

Deva

MasculineSingularDualPlural
Nominativeḍampanīyaḥ ḍampanīyau ḍampanīyāḥ
Vocativeḍampanīya ḍampanīyau ḍampanīyāḥ
Accusativeḍampanīyam ḍampanīyau ḍampanīyān
Instrumentalḍampanīyena ḍampanīyābhyām ḍampanīyaiḥ ḍampanīyebhiḥ
Dativeḍampanīyāya ḍampanīyābhyām ḍampanīyebhyaḥ
Ablativeḍampanīyāt ḍampanīyābhyām ḍampanīyebhyaḥ
Genitiveḍampanīyasya ḍampanīyayoḥ ḍampanīyānām
Locativeḍampanīye ḍampanīyayoḥ ḍampanīyeṣu

Compound ḍampanīya -

Adverb -ḍampanīyam -ḍampanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria