Conjugation tables of ?ṛñj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
ṛṇajmi
ṛñjvaḥ
ṛñjmaḥ
Second
ṛṇakṣi
ṛṅkthaḥ
ṛṅktha
Third
ṛṇakti
ṛṅktaḥ
ṛñjanti
Middle
Singular
Dual
Plural
First
ṛñje
ṛñjvahe
ṛñjmahe
Second
ṛṅkṣe
ṛñjāthe
ṛṅgdhve
Third
ṛṅkte
ṛñjāte
ṛñjate
Passive
Singular
Dual
Plural
First
ṛjye
ṛjyāvahe
ṛjyāmahe
Second
ṛjyase
ṛjyethe
ṛjyadhve
Third
ṛjyate
ṛjyete
ṛjyante
Imperfect
Active
Singular
Dual
Plural
First
ārṇajam
ārñjva
ārñjma
Second
ārṇak
ārṅktam
ārṅkta
Third
ārṇak
ārṅktām
ārñjan
Middle
Singular
Dual
Plural
First
ārñji
ārñjvahi
ārñjmahi
Second
ārṅkthāḥ
ārñjāthām
ārṅgdhvam
Third
ārṅkta
ārñjātām
ārñjata
Passive
Singular
Dual
Plural
First
ārjye
ārjyāvahi
ārjyāmahi
Second
ārjyathāḥ
ārjyethām
ārjyadhvam
Third
ārjyata
ārjyetām
ārjyanta
Optative
Active
Singular
Dual
Plural
First
ṛñjyām
ṛñjyāva
ṛñjyāma
Second
ṛñjyāḥ
ṛñjyātam
ṛñjyāta
Third
ṛñjyāt
ṛñjyātām
ṛñjyuḥ
Middle
Singular
Dual
Plural
First
ṛñjīya
ṛñjīvahi
ṛñjīmahi
Second
ṛñjīthāḥ
ṛñjīyāthām
ṛñjīdhvam
Third
ṛñjīta
ṛñjīyātām
ṛñjīran
Passive
Singular
Dual
Plural
First
ṛjyeya
ṛjyevahi
ṛjyemahi
Second
ṛjyethāḥ
ṛjyeyāthām
ṛjyedhvam
Third
ṛjyeta
ṛjyeyātām
ṛjyeran
Imperative
Active
Singular
Dual
Plural
First
ṛṇajāni
ṛṇajāva
ṛṇajāma
Second
ṛṅgdhi
ṛṅktam
ṛṅkta
Third
ṛṇaktu
ṛṅktām
ṛñjantu
Middle
Singular
Dual
Plural
First
ṛṇajai
ṛṇajāvahai
ṛṇajāmahai
Second
ṛṅkṣva
ṛñjāthām
ṛṅgdhvam
Third
ṛṅktām
ṛñjātām
ṛñjatām
Passive
Singular
Dual
Plural
First
ṛjyai
ṛjyāvahai
ṛjyāmahai
Second
ṛjyasva
ṛjyethām
ṛjyadhvam
Third
ṛjyatām
ṛjyetām
ṛjyantām
Future
Active
Singular
Dual
Plural
First
ṛñjiṣyāmi
ṛñjiṣyāvaḥ
ṛñjiṣyāmaḥ
Second
ṛñjiṣyasi
ṛñjiṣyathaḥ
ṛñjiṣyatha
Third
ṛñjiṣyati
ṛñjiṣyataḥ
ṛñjiṣyanti
Middle
Singular
Dual
Plural
First
ṛñjiṣye
ṛñjiṣyāvahe
ṛñjiṣyāmahe
Second
ṛñjiṣyase
ṛñjiṣyethe
ṛñjiṣyadhve
Third
ṛñjiṣyate
ṛñjiṣyete
ṛñjiṣyante
Future2
Active
Singular
Dual
Plural
First
ṛñjitāsmi
ṛñjitāsvaḥ
ṛñjitāsmaḥ
Second
ṛñjitāsi
ṛñjitāsthaḥ
ṛñjitāstha
Third
ṛñjitā
ṛñjitārau
ṛñjitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ṛñja
ṛñjiva
ṛñjima
Second
ṛñjitha
ṛñjathuḥ
ṛñja
Third
ṛñja
ṛñjatuḥ
ṛñjuḥ
Middle
Singular
Dual
Plural
First
ṛñje
ṛñjivahe
ṛñjimahe
Second
ṛñjiṣe
ṛñjāthe
ṛñjidhve
Third
ṛñje
ṛñjāte
ṛñjire
Benedictive
Active
Singular
Dual
Plural
First
ṛjyāsam
ṛjyāsva
ṛjyāsma
Second
ṛjyāḥ
ṛjyāstam
ṛjyāsta
Third
ṛjyāt
ṛjyāstām
ṛjyāsuḥ
Participles
Past Passive Participle
ṛñjita
m.
n.
ṛñjitā
f.
Past Active Participle
ṛñjitavat
m.
n.
ṛñjitavatī
f.
Present Active Participle
ṛñjat
m.
n.
ṛñjatī
f.
Present Middle Participle
ṛñjāna
m.
n.
ṛñjānā
f.
Present Passive Participle
ṛjyamāna
m.
n.
ṛjyamānā
f.
Future Active Participle
ṛñjiṣyat
m.
n.
ṛñjiṣyantī
f.
Future Middle Participle
ṛñjiṣyamāṇa
m.
n.
ṛñjiṣyamāṇā
f.
Future Passive Participle
ṛñjitavya
m.
n.
ṛñjitavyā
f.
Future Passive Participle
ṛṅgya
m.
n.
ṛṅgyā
f.
Future Passive Participle
ṛñjanīya
m.
n.
ṛñjanīyā
f.
Perfect Active Participle
ṛñjivas
m.
n.
ṛñjuṣī
f.
Perfect Middle Participle
ṛñjāna
m.
n.
ṛñjānā
f.
Indeclinable forms
Infinitive
ṛñjitum
Absolutive
ṛñjitvā
Absolutive
-ṛjya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024