Conjugation tables of ?kṣup
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣupāmi
kṣupāvaḥ
kṣupāmaḥ
Second
kṣupasi
kṣupathaḥ
kṣupatha
Third
kṣupati
kṣupataḥ
kṣupanti
Middle
Singular
Dual
Plural
First
kṣupe
kṣupāvahe
kṣupāmahe
Second
kṣupase
kṣupethe
kṣupadhve
Third
kṣupate
kṣupete
kṣupante
Passive
Singular
Dual
Plural
First
kṣupye
kṣupyāvahe
kṣupyāmahe
Second
kṣupyase
kṣupyethe
kṣupyadhve
Third
kṣupyate
kṣupyete
kṣupyante
Imperfect
Active
Singular
Dual
Plural
First
akṣupam
akṣupāva
akṣupāma
Second
akṣupaḥ
akṣupatam
akṣupata
Third
akṣupat
akṣupatām
akṣupan
Middle
Singular
Dual
Plural
First
akṣupe
akṣupāvahi
akṣupāmahi
Second
akṣupathāḥ
akṣupethām
akṣupadhvam
Third
akṣupata
akṣupetām
akṣupanta
Passive
Singular
Dual
Plural
First
akṣupye
akṣupyāvahi
akṣupyāmahi
Second
akṣupyathāḥ
akṣupyethām
akṣupyadhvam
Third
akṣupyata
akṣupyetām
akṣupyanta
Optative
Active
Singular
Dual
Plural
First
kṣupeyam
kṣupeva
kṣupema
Second
kṣupeḥ
kṣupetam
kṣupeta
Third
kṣupet
kṣupetām
kṣupeyuḥ
Middle
Singular
Dual
Plural
First
kṣupeya
kṣupevahi
kṣupemahi
Second
kṣupethāḥ
kṣupeyāthām
kṣupedhvam
Third
kṣupeta
kṣupeyātām
kṣuperan
Passive
Singular
Dual
Plural
First
kṣupyeya
kṣupyevahi
kṣupyemahi
Second
kṣupyethāḥ
kṣupyeyāthām
kṣupyedhvam
Third
kṣupyeta
kṣupyeyātām
kṣupyeran
Imperative
Active
Singular
Dual
Plural
First
kṣupāṇi
kṣupāva
kṣupāma
Second
kṣupa
kṣupatam
kṣupata
Third
kṣupatu
kṣupatām
kṣupantu
Middle
Singular
Dual
Plural
First
kṣupai
kṣupāvahai
kṣupāmahai
Second
kṣupasva
kṣupethām
kṣupadhvam
Third
kṣupatām
kṣupetām
kṣupantām
Passive
Singular
Dual
Plural
First
kṣupyai
kṣupyāvahai
kṣupyāmahai
Second
kṣupyasva
kṣupyethām
kṣupyadhvam
Third
kṣupyatām
kṣupyetām
kṣupyantām
Future
Active
Singular
Dual
Plural
First
kṣopiṣyāmi
kṣopiṣyāvaḥ
kṣopiṣyāmaḥ
Second
kṣopiṣyasi
kṣopiṣyathaḥ
kṣopiṣyatha
Third
kṣopiṣyati
kṣopiṣyataḥ
kṣopiṣyanti
Middle
Singular
Dual
Plural
First
kṣopiṣye
kṣopiṣyāvahe
kṣopiṣyāmahe
Second
kṣopiṣyase
kṣopiṣyethe
kṣopiṣyadhve
Third
kṣopiṣyate
kṣopiṣyete
kṣopiṣyante
Future2
Active
Singular
Dual
Plural
First
kṣopitāsmi
kṣopitāsvaḥ
kṣopitāsmaḥ
Second
kṣopitāsi
kṣopitāsthaḥ
kṣopitāstha
Third
kṣopitā
kṣopitārau
kṣopitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukṣopa
cukṣupiva
cukṣupima
Second
cukṣopitha
cukṣupathuḥ
cukṣupa
Third
cukṣopa
cukṣupatuḥ
cukṣupuḥ
Middle
Singular
Dual
Plural
First
cukṣupe
cukṣupivahe
cukṣupimahe
Second
cukṣupiṣe
cukṣupāthe
cukṣupidhve
Third
cukṣupe
cukṣupāte
cukṣupire
Benedictive
Active
Singular
Dual
Plural
First
kṣupyāsam
kṣupyāsva
kṣupyāsma
Second
kṣupyāḥ
kṣupyāstam
kṣupyāsta
Third
kṣupyāt
kṣupyāstām
kṣupyāsuḥ
Participles
Past Passive Participle
kṣupta
m.
n.
kṣuptā
f.
Past Active Participle
kṣuptavat
m.
n.
kṣuptavatī
f.
Present Active Participle
kṣupat
m.
n.
kṣupantī
f.
Present Middle Participle
kṣupamāṇa
m.
n.
kṣupamāṇā
f.
Present Passive Participle
kṣupyamāṇa
m.
n.
kṣupyamāṇā
f.
Future Active Participle
kṣopiṣyat
m.
n.
kṣopiṣyantī
f.
Future Middle Participle
kṣopiṣyamāṇa
m.
n.
kṣopiṣyamāṇā
f.
Future Passive Participle
kṣopitavya
m.
n.
kṣopitavyā
f.
Future Passive Participle
kṣopya
m.
n.
kṣopyā
f.
Future Passive Participle
kṣopaṇīya
m.
n.
kṣopaṇīyā
f.
Perfect Active Participle
cukṣupvas
m.
n.
cukṣupuṣī
f.
Perfect Middle Participle
cukṣupāṇa
m.
n.
cukṣupāṇā
f.
Indeclinable forms
Infinitive
kṣopitum
Absolutive
kṣuptvā
Absolutive
-kṣupya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025