Declension table of ?kṣupyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣupyamāṇam kṣupyamāṇe kṣupyamāṇāni
Vocativekṣupyamāṇa kṣupyamāṇe kṣupyamāṇāni
Accusativekṣupyamāṇam kṣupyamāṇe kṣupyamāṇāni
Instrumentalkṣupyamāṇena kṣupyamāṇābhyām kṣupyamāṇaiḥ
Dativekṣupyamāṇāya kṣupyamāṇābhyām kṣupyamāṇebhyaḥ
Ablativekṣupyamāṇāt kṣupyamāṇābhyām kṣupyamāṇebhyaḥ
Genitivekṣupyamāṇasya kṣupyamāṇayoḥ kṣupyamāṇānām
Locativekṣupyamāṇe kṣupyamāṇayoḥ kṣupyamāṇeṣu

Compound kṣupyamāṇa -

Adverb -kṣupyamāṇam -kṣupyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria