Declension table of ?cukṣupāṇa

Deva

NeuterSingularDualPlural
Nominativecukṣupāṇam cukṣupāṇe cukṣupāṇāni
Vocativecukṣupāṇa cukṣupāṇe cukṣupāṇāni
Accusativecukṣupāṇam cukṣupāṇe cukṣupāṇāni
Instrumentalcukṣupāṇena cukṣupāṇābhyām cukṣupāṇaiḥ
Dativecukṣupāṇāya cukṣupāṇābhyām cukṣupāṇebhyaḥ
Ablativecukṣupāṇāt cukṣupāṇābhyām cukṣupāṇebhyaḥ
Genitivecukṣupāṇasya cukṣupāṇayoḥ cukṣupāṇānām
Locativecukṣupāṇe cukṣupāṇayoḥ cukṣupāṇeṣu

Compound cukṣupāṇa -

Adverb -cukṣupāṇam -cukṣupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria