Declension table of ?cukṣupuṣī

Deva

FeminineSingularDualPlural
Nominativecukṣupuṣī cukṣupuṣyau cukṣupuṣyaḥ
Vocativecukṣupuṣi cukṣupuṣyau cukṣupuṣyaḥ
Accusativecukṣupuṣīm cukṣupuṣyau cukṣupuṣīḥ
Instrumentalcukṣupuṣyā cukṣupuṣībhyām cukṣupuṣībhiḥ
Dativecukṣupuṣyai cukṣupuṣībhyām cukṣupuṣībhyaḥ
Ablativecukṣupuṣyāḥ cukṣupuṣībhyām cukṣupuṣībhyaḥ
Genitivecukṣupuṣyāḥ cukṣupuṣyoḥ cukṣupuṣīṇām
Locativecukṣupuṣyām cukṣupuṣyoḥ cukṣupuṣīṣu

Compound cukṣupuṣi - cukṣupuṣī -

Adverb -cukṣupuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria