Declension table of ?kṣopiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣopiṣyat kṣopiṣyantī kṣopiṣyatī kṣopiṣyanti
Vocativekṣopiṣyat kṣopiṣyantī kṣopiṣyatī kṣopiṣyanti
Accusativekṣopiṣyat kṣopiṣyantī kṣopiṣyatī kṣopiṣyanti
Instrumentalkṣopiṣyatā kṣopiṣyadbhyām kṣopiṣyadbhiḥ
Dativekṣopiṣyate kṣopiṣyadbhyām kṣopiṣyadbhyaḥ
Ablativekṣopiṣyataḥ kṣopiṣyadbhyām kṣopiṣyadbhyaḥ
Genitivekṣopiṣyataḥ kṣopiṣyatoḥ kṣopiṣyatām
Locativekṣopiṣyati kṣopiṣyatoḥ kṣopiṣyatsu

Adverb -kṣopiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria