Declension table of ?kṣopitavyā

Deva

FeminineSingularDualPlural
Nominativekṣopitavyā kṣopitavye kṣopitavyāḥ
Vocativekṣopitavye kṣopitavye kṣopitavyāḥ
Accusativekṣopitavyām kṣopitavye kṣopitavyāḥ
Instrumentalkṣopitavyayā kṣopitavyābhyām kṣopitavyābhiḥ
Dativekṣopitavyāyai kṣopitavyābhyām kṣopitavyābhyaḥ
Ablativekṣopitavyāyāḥ kṣopitavyābhyām kṣopitavyābhyaḥ
Genitivekṣopitavyāyāḥ kṣopitavyayoḥ kṣopitavyānām
Locativekṣopitavyāyām kṣopitavyayoḥ kṣopitavyāsu

Adverb -kṣopitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria