Declension table of ?kṣupamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣupamāṇā kṣupamāṇe kṣupamāṇāḥ
Vocativekṣupamāṇe kṣupamāṇe kṣupamāṇāḥ
Accusativekṣupamāṇām kṣupamāṇe kṣupamāṇāḥ
Instrumentalkṣupamāṇayā kṣupamāṇābhyām kṣupamāṇābhiḥ
Dativekṣupamāṇāyai kṣupamāṇābhyām kṣupamāṇābhyaḥ
Ablativekṣupamāṇāyāḥ kṣupamāṇābhyām kṣupamāṇābhyaḥ
Genitivekṣupamāṇāyāḥ kṣupamāṇayoḥ kṣupamāṇānām
Locativekṣupamāṇāyām kṣupamāṇayoḥ kṣupamāṇāsu

Adverb -kṣupamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria