Declension table of ?kṣopaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣopaṇīyam kṣopaṇīye kṣopaṇīyāni
Vocativekṣopaṇīya kṣopaṇīye kṣopaṇīyāni
Accusativekṣopaṇīyam kṣopaṇīye kṣopaṇīyāni
Instrumentalkṣopaṇīyena kṣopaṇīyābhyām kṣopaṇīyaiḥ
Dativekṣopaṇīyāya kṣopaṇīyābhyām kṣopaṇīyebhyaḥ
Ablativekṣopaṇīyāt kṣopaṇīyābhyām kṣopaṇīyebhyaḥ
Genitivekṣopaṇīyasya kṣopaṇīyayoḥ kṣopaṇīyānām
Locativekṣopaṇīye kṣopaṇīyayoḥ kṣopaṇīyeṣu

Compound kṣopaṇīya -

Adverb -kṣopaṇīyam -kṣopaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria