Declension table of ?cukṣupvas

Deva

MasculineSingularDualPlural
Nominativecukṣupvān cukṣupvāṃsau cukṣupvāṃsaḥ
Vocativecukṣupvan cukṣupvāṃsau cukṣupvāṃsaḥ
Accusativecukṣupvāṃsam cukṣupvāṃsau cukṣupuṣaḥ
Instrumentalcukṣupuṣā cukṣupvadbhyām cukṣupvadbhiḥ
Dativecukṣupuṣe cukṣupvadbhyām cukṣupvadbhyaḥ
Ablativecukṣupuṣaḥ cukṣupvadbhyām cukṣupvadbhyaḥ
Genitivecukṣupuṣaḥ cukṣupuṣoḥ cukṣupuṣām
Locativecukṣupuṣi cukṣupuṣoḥ cukṣupvatsu

Compound cukṣupvat -

Adverb -cukṣupvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria