Declension table of ?kṣopitavya

Deva

NeuterSingularDualPlural
Nominativekṣopitavyam kṣopitavye kṣopitavyāni
Vocativekṣopitavya kṣopitavye kṣopitavyāni
Accusativekṣopitavyam kṣopitavye kṣopitavyāni
Instrumentalkṣopitavyena kṣopitavyābhyām kṣopitavyaiḥ
Dativekṣopitavyāya kṣopitavyābhyām kṣopitavyebhyaḥ
Ablativekṣopitavyāt kṣopitavyābhyām kṣopitavyebhyaḥ
Genitivekṣopitavyasya kṣopitavyayoḥ kṣopitavyānām
Locativekṣopitavye kṣopitavyayoḥ kṣopitavyeṣu

Compound kṣopitavya -

Adverb -kṣopitavyam -kṣopitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria