Declension table of ?kṣopaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣopaṇīyaḥ kṣopaṇīyau kṣopaṇīyāḥ
Vocativekṣopaṇīya kṣopaṇīyau kṣopaṇīyāḥ
Accusativekṣopaṇīyam kṣopaṇīyau kṣopaṇīyān
Instrumentalkṣopaṇīyena kṣopaṇīyābhyām kṣopaṇīyaiḥ kṣopaṇīyebhiḥ
Dativekṣopaṇīyāya kṣopaṇīyābhyām kṣopaṇīyebhyaḥ
Ablativekṣopaṇīyāt kṣopaṇīyābhyām kṣopaṇīyebhyaḥ
Genitivekṣopaṇīyasya kṣopaṇīyayoḥ kṣopaṇīyānām
Locativekṣopaṇīye kṣopaṇīyayoḥ kṣopaṇīyeṣu

Compound kṣopaṇīya -

Adverb -kṣopaṇīyam -kṣopaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria