Declension table of ?cukṣupāṇā

Deva

FeminineSingularDualPlural
Nominativecukṣupāṇā cukṣupāṇe cukṣupāṇāḥ
Vocativecukṣupāṇe cukṣupāṇe cukṣupāṇāḥ
Accusativecukṣupāṇām cukṣupāṇe cukṣupāṇāḥ
Instrumentalcukṣupāṇayā cukṣupāṇābhyām cukṣupāṇābhiḥ
Dativecukṣupāṇāyai cukṣupāṇābhyām cukṣupāṇābhyaḥ
Ablativecukṣupāṇāyāḥ cukṣupāṇābhyām cukṣupāṇābhyaḥ
Genitivecukṣupāṇāyāḥ cukṣupāṇayoḥ cukṣupāṇānām
Locativecukṣupāṇāyām cukṣupāṇayoḥ cukṣupāṇāsu

Adverb -cukṣupāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria