Declension table of ?cukṣupāṇa

Deva

MasculineSingularDualPlural
Nominativecukṣupāṇaḥ cukṣupāṇau cukṣupāṇāḥ
Vocativecukṣupāṇa cukṣupāṇau cukṣupāṇāḥ
Accusativecukṣupāṇam cukṣupāṇau cukṣupāṇān
Instrumentalcukṣupāṇena cukṣupāṇābhyām cukṣupāṇaiḥ cukṣupāṇebhiḥ
Dativecukṣupāṇāya cukṣupāṇābhyām cukṣupāṇebhyaḥ
Ablativecukṣupāṇāt cukṣupāṇābhyām cukṣupāṇebhyaḥ
Genitivecukṣupāṇasya cukṣupāṇayoḥ cukṣupāṇānām
Locativecukṣupāṇe cukṣupāṇayoḥ cukṣupāṇeṣu

Compound cukṣupāṇa -

Adverb -cukṣupāṇam -cukṣupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria