Declension table of ?kṣupyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣupyamāṇā kṣupyamāṇe kṣupyamāṇāḥ
Vocativekṣupyamāṇe kṣupyamāṇe kṣupyamāṇāḥ
Accusativekṣupyamāṇām kṣupyamāṇe kṣupyamāṇāḥ
Instrumentalkṣupyamāṇayā kṣupyamāṇābhyām kṣupyamāṇābhiḥ
Dativekṣupyamāṇāyai kṣupyamāṇābhyām kṣupyamāṇābhyaḥ
Ablativekṣupyamāṇāyāḥ kṣupyamāṇābhyām kṣupyamāṇābhyaḥ
Genitivekṣupyamāṇāyāḥ kṣupyamāṇayoḥ kṣupyamāṇānām
Locativekṣupyamāṇāyām kṣupyamāṇayoḥ kṣupyamāṇāsu

Adverb -kṣupyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria