Declension table of ?kṣupamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣupamāṇam kṣupamāṇe kṣupamāṇāni
Vocativekṣupamāṇa kṣupamāṇe kṣupamāṇāni
Accusativekṣupamāṇam kṣupamāṇe kṣupamāṇāni
Instrumentalkṣupamāṇena kṣupamāṇābhyām kṣupamāṇaiḥ
Dativekṣupamāṇāya kṣupamāṇābhyām kṣupamāṇebhyaḥ
Ablativekṣupamāṇāt kṣupamāṇābhyām kṣupamāṇebhyaḥ
Genitivekṣupamāṇasya kṣupamāṇayoḥ kṣupamāṇānām
Locativekṣupamāṇe kṣupamāṇayoḥ kṣupamāṇeṣu

Compound kṣupamāṇa -

Adverb -kṣupamāṇam -kṣupamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria