Declension table of ?kṣupta

Deva

MasculineSingularDualPlural
Nominativekṣuptaḥ kṣuptau kṣuptāḥ
Vocativekṣupta kṣuptau kṣuptāḥ
Accusativekṣuptam kṣuptau kṣuptān
Instrumentalkṣuptena kṣuptābhyām kṣuptaiḥ kṣuptebhiḥ
Dativekṣuptāya kṣuptābhyām kṣuptebhyaḥ
Ablativekṣuptāt kṣuptābhyām kṣuptebhyaḥ
Genitivekṣuptasya kṣuptayoḥ kṣuptānām
Locativekṣupte kṣuptayoḥ kṣupteṣu

Compound kṣupta -

Adverb -kṣuptam -kṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria