Declension table of ?kṣopiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣopiṣyan kṣopiṣyantau kṣopiṣyantaḥ
Vocativekṣopiṣyan kṣopiṣyantau kṣopiṣyantaḥ
Accusativekṣopiṣyantam kṣopiṣyantau kṣopiṣyataḥ
Instrumentalkṣopiṣyatā kṣopiṣyadbhyām kṣopiṣyadbhiḥ
Dativekṣopiṣyate kṣopiṣyadbhyām kṣopiṣyadbhyaḥ
Ablativekṣopiṣyataḥ kṣopiṣyadbhyām kṣopiṣyadbhyaḥ
Genitivekṣopiṣyataḥ kṣopiṣyatoḥ kṣopiṣyatām
Locativekṣopiṣyati kṣopiṣyatoḥ kṣopiṣyatsu

Compound kṣopiṣyat -

Adverb -kṣopiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria