Declension table of ?kṣopaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣopaṇīyā kṣopaṇīye kṣopaṇīyāḥ
Vocativekṣopaṇīye kṣopaṇīye kṣopaṇīyāḥ
Accusativekṣopaṇīyām kṣopaṇīye kṣopaṇīyāḥ
Instrumentalkṣopaṇīyayā kṣopaṇīyābhyām kṣopaṇīyābhiḥ
Dativekṣopaṇīyāyai kṣopaṇīyābhyām kṣopaṇīyābhyaḥ
Ablativekṣopaṇīyāyāḥ kṣopaṇīyābhyām kṣopaṇīyābhyaḥ
Genitivekṣopaṇīyāyāḥ kṣopaṇīyayoḥ kṣopaṇīyānām
Locativekṣopaṇīyāyām kṣopaṇīyayoḥ kṣopaṇīyāsu

Adverb -kṣopaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria