Conjugation tables of ?dhiṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
didheṣmi
didhiṣvaḥ
didhiṣmaḥ
Second
didhekṣi
didhiṣṭhaḥ
didhiṣṭha
Third
didheṣṭi
didhiṣṭaḥ
didhiṣati
Middle
Singular
Dual
Plural
First
didhiṣe
didhiṣvahe
didhiṣmahe
Second
didhikṣe
didhiṣāthe
didhiḍḍhve
Third
didhiṣṭe
didhiṣāte
didhiṣate
Passive
Singular
Dual
Plural
First
dhiṣye
dhiṣyāvahe
dhiṣyāmahe
Second
dhiṣyase
dhiṣyethe
dhiṣyadhve
Third
dhiṣyate
dhiṣyete
dhiṣyante
Imperfect
Active
Singular
Dual
Plural
First
adidheṣam
adidhiṣva
adidhiṣma
Second
adidheṭ
adidhiṣṭam
adidhiṣṭa
Third
adidheṭ
adidhiṣṭām
adidhiṣuḥ
Middle
Singular
Dual
Plural
First
adidhiṣi
adidhiṣvahi
adidhiṣmahi
Second
adidhiṣṭhāḥ
adidhiṣāthām
adidhiḍḍhvam
Third
adidhiṣṭa
adidhiṣātām
adidhiṣata
Passive
Singular
Dual
Plural
First
adhiṣye
adhiṣyāvahi
adhiṣyāmahi
Second
adhiṣyathāḥ
adhiṣyethām
adhiṣyadhvam
Third
adhiṣyata
adhiṣyetām
adhiṣyanta
Optative
Active
Singular
Dual
Plural
First
didhiṣyām
didhiṣyāva
didhiṣyāma
Second
didhiṣyāḥ
didhiṣyātam
didhiṣyāta
Third
didhiṣyāt
didhiṣyātām
didhiṣyuḥ
Middle
Singular
Dual
Plural
First
didhiṣīya
didhiṣīvahi
didhiṣīmahi
Second
didhiṣīthāḥ
didhiṣīyāthām
didhiṣīdhvam
Third
didhiṣīta
didhiṣīyātām
didhiṣīran
Passive
Singular
Dual
Plural
First
dhiṣyeya
dhiṣyevahi
dhiṣyemahi
Second
dhiṣyethāḥ
dhiṣyeyāthām
dhiṣyedhvam
Third
dhiṣyeta
dhiṣyeyātām
dhiṣyeran
Imperative
Active
Singular
Dual
Plural
First
didheṣāṇi
didheṣāva
didheṣāma
Second
didhiḍḍhi
didhiṣṭam
didhiṣṭa
Third
didheṣṭu
didhiṣṭām
didhiṣatu
Middle
Singular
Dual
Plural
First
didheṣai
didheṣāvahai
didheṣāmahai
Second
didhikṣva
didhiṣāthām
didhiḍḍhvam
Third
didhiṣṭām
didhiṣātām
didhiṣatām
Passive
Singular
Dual
Plural
First
dhiṣyai
dhiṣyāvahai
dhiṣyāmahai
Second
dhiṣyasva
dhiṣyethām
dhiṣyadhvam
Third
dhiṣyatām
dhiṣyetām
dhiṣyantām
Future
Active
Singular
Dual
Plural
First
dheṣiṣyāmi
dheṣiṣyāvaḥ
dheṣiṣyāmaḥ
Second
dheṣiṣyasi
dheṣiṣyathaḥ
dheṣiṣyatha
Third
dheṣiṣyati
dheṣiṣyataḥ
dheṣiṣyanti
Middle
Singular
Dual
Plural
First
dheṣiṣye
dheṣiṣyāvahe
dheṣiṣyāmahe
Second
dheṣiṣyase
dheṣiṣyethe
dheṣiṣyadhve
Third
dheṣiṣyate
dheṣiṣyete
dheṣiṣyante
Future2
Active
Singular
Dual
Plural
First
dheṣitāsmi
dheṣitāsvaḥ
dheṣitāsmaḥ
Second
dheṣitāsi
dheṣitāsthaḥ
dheṣitāstha
Third
dheṣitā
dheṣitārau
dheṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
didheṣa
didhiṣiva
didhiṣima
Second
didheṣitha
didhiṣathuḥ
didhiṣa
Third
didheṣa
didhiṣatuḥ
didhiṣuḥ
Middle
Singular
Dual
Plural
First
didhiṣe
didhiṣivahe
didhiṣimahe
Second
didhiṣiṣe
didhiṣāthe
didhiṣidhve
Third
didhiṣe
didhiṣāte
didhiṣire
Benedictive
Active
Singular
Dual
Plural
First
dhiṣyāsam
dhiṣyāsva
dhiṣyāsma
Second
dhiṣyāḥ
dhiṣyāstam
dhiṣyāsta
Third
dhiṣyāt
dhiṣyāstām
dhiṣyāsuḥ
Participles
Past Passive Participle
dhiṣṭa
m.
n.
dhiṣṭā
f.
Past Active Participle
dhiṣṭavat
m.
n.
dhiṣṭavatī
f.
Present Active Participle
didhiṣat
m.
n.
didhiṣatī
f.
Present Middle Participle
didhiṣāṇa
m.
n.
didhiṣāṇā
f.
Present Passive Participle
dhiṣyamāṇa
m.
n.
dhiṣyamāṇā
f.
Future Active Participle
dheṣiṣyat
m.
n.
dheṣiṣyantī
f.
Future Middle Participle
dheṣiṣyamāṇa
m.
n.
dheṣiṣyamāṇā
f.
Future Passive Participle
dheṣitavya
m.
n.
dheṣitavyā
f.
Future Passive Participle
dheṣya
m.
n.
dheṣyā
f.
Future Passive Participle
dheṣaṇīya
m.
n.
dheṣaṇīyā
f.
Perfect Active Participle
didhiṣvas
m.
n.
didhiṣuṣī
f.
Perfect Middle Participle
didhiṣāṇa
m.
n.
didhiṣāṇā
f.
Indeclinable forms
Infinitive
dheṣitum
Absolutive
dhiṣṭvā
Absolutive
-dhiṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024