Conjugation tables of
nirmūla
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
nirmūlayāmi
nirmūlayāvaḥ
nirmūlayāmaḥ
Second
nirmūlayasi
nirmūlayathaḥ
nirmūlayatha
Third
nirmūlayati
nirmūlayataḥ
nirmūlayanti
Passive
Singular
Dual
Plural
First
nirmūlye
nirmūlyāvahe
nirmūlyāmahe
Second
nirmūlyase
nirmūlyethe
nirmūlyadhve
Third
nirmūlyate
nirmūlyete
nirmūlyante
Imperfect
Active
Singular
Dual
Plural
First
anirmūlayam
anirmūlayāva
anirmūlayāma
Second
anirmūlayaḥ
anirmūlayatam
anirmūlayata
Third
anirmūlayat
anirmūlayatām
anirmūlayan
Passive
Singular
Dual
Plural
First
anirmūlye
anirmūlyāvahi
anirmūlyāmahi
Second
anirmūlyathāḥ
anirmūlyethām
anirmūlyadhvam
Third
anirmūlyata
anirmūlyetām
anirmūlyanta
Optative
Active
Singular
Dual
Plural
First
nirmūlayeyam
nirmūlayeva
nirmūlayema
Second
nirmūlayeḥ
nirmūlayetam
nirmūlayeta
Third
nirmūlayet
nirmūlayetām
nirmūlayeyuḥ
Passive
Singular
Dual
Plural
First
nirmūlyeya
nirmūlyevahi
nirmūlyemahi
Second
nirmūlyethāḥ
nirmūlyeyāthām
nirmūlyedhvam
Third
nirmūlyeta
nirmūlyeyātām
nirmūlyeran
Imperative
Active
Singular
Dual
Plural
First
nirmūlayāni
nirmūlayāva
nirmūlayāma
Second
nirmūlaya
nirmūlayatam
nirmūlayata
Third
nirmūlayatu
nirmūlayatām
nirmūlayantu
Passive
Singular
Dual
Plural
First
nirmūlyai
nirmūlyāvahai
nirmūlyāmahai
Second
nirmūlyasva
nirmūlyethām
nirmūlyadhvam
Third
nirmūlyatām
nirmūlyetām
nirmūlyantām
Future
Active
Singular
Dual
Plural
First
nirmūlayiṣyāmi
nirmūlayiṣyāvaḥ
nirmūlayiṣyāmaḥ
Second
nirmūlayiṣyasi
nirmūlayiṣyathaḥ
nirmūlayiṣyatha
Third
nirmūlayiṣyati
nirmūlayiṣyataḥ
nirmūlayiṣyanti
Middle
Singular
Dual
Plural
First
nirmūlayiṣye
nirmūlayiṣyāvahe
nirmūlayiṣyāmahe
Second
nirmūlayiṣyase
nirmūlayiṣyethe
nirmūlayiṣyadhve
Third
nirmūlayiṣyate
nirmūlayiṣyete
nirmūlayiṣyante
Future2
Active
Singular
Dual
Plural
First
nirmūlayitāsmi
nirmūlayitāsvaḥ
nirmūlayitāsmaḥ
Second
nirmūlayitāsi
nirmūlayitāsthaḥ
nirmūlayitāstha
Third
nirmūlayitā
nirmūlayitārau
nirmūlayitāraḥ
Participles
Past Passive Participle
nirmūlita
m.
n.
nirmūlitā
f.
Past Active Participle
nirmūlitavat
m.
n.
nirmūlitavatī
f.
Present Active Participle
nirmūlayat
m.
n.
nirmūlayantī
f.
Present Passive Participle
nirmūlyamāna
m.
n.
nirmūlyamānā
f.
Future Active Participle
nirmūlayiṣyat
m.
n.
nirmūlayiṣyantī
f.
Future Middle Participle
nirmūlayiṣyamāṇa
m.
n.
nirmūlayiṣyamāṇā
f.
Future Passive Participle
nirmūlayitavya
m.
n.
nirmūlayitavyā
f.
Future Passive Participle
nirmūlya
m.
n.
nirmūlyā
f.
Future Passive Participle
nirmūlanīya
m.
n.
nirmūlanīyā
f.
Indeclinable forms
Infinitive
nirmūlayitum
Absolutive
nirmūlayitvā
Periphrastic Perfect
nirmūlayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025