Conjugation tables of ?vekṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvekṣayāmi vekṣayāvaḥ vekṣayāmaḥ
Secondvekṣayasi vekṣayathaḥ vekṣayatha
Thirdvekṣayati vekṣayataḥ vekṣayanti


MiddleSingularDualPlural
Firstvekṣaye vekṣayāvahe vekṣayāmahe
Secondvekṣayase vekṣayethe vekṣayadhve
Thirdvekṣayate vekṣayete vekṣayante


PassiveSingularDualPlural
Firstvekṣye vekṣyāvahe vekṣyāmahe
Secondvekṣyase vekṣyethe vekṣyadhve
Thirdvekṣyate vekṣyete vekṣyante


Imperfect

ActiveSingularDualPlural
Firstavekṣayam avekṣayāva avekṣayāma
Secondavekṣayaḥ avekṣayatam avekṣayata
Thirdavekṣayat avekṣayatām avekṣayan


MiddleSingularDualPlural
Firstavekṣaye avekṣayāvahi avekṣayāmahi
Secondavekṣayathāḥ avekṣayethām avekṣayadhvam
Thirdavekṣayata avekṣayetām avekṣayanta


PassiveSingularDualPlural
Firstavekṣye avekṣyāvahi avekṣyāmahi
Secondavekṣyathāḥ avekṣyethām avekṣyadhvam
Thirdavekṣyata avekṣyetām avekṣyanta


Optative

ActiveSingularDualPlural
Firstvekṣayeyam vekṣayeva vekṣayema
Secondvekṣayeḥ vekṣayetam vekṣayeta
Thirdvekṣayet vekṣayetām vekṣayeyuḥ


MiddleSingularDualPlural
Firstvekṣayeya vekṣayevahi vekṣayemahi
Secondvekṣayethāḥ vekṣayeyāthām vekṣayedhvam
Thirdvekṣayeta vekṣayeyātām vekṣayeran


PassiveSingularDualPlural
Firstvekṣyeya vekṣyevahi vekṣyemahi
Secondvekṣyethāḥ vekṣyeyāthām vekṣyedhvam
Thirdvekṣyeta vekṣyeyātām vekṣyeran


Imperative

ActiveSingularDualPlural
Firstvekṣayāṇi vekṣayāva vekṣayāma
Secondvekṣaya vekṣayatam vekṣayata
Thirdvekṣayatu vekṣayatām vekṣayantu


MiddleSingularDualPlural
Firstvekṣayai vekṣayāvahai vekṣayāmahai
Secondvekṣayasva vekṣayethām vekṣayadhvam
Thirdvekṣayatām vekṣayetām vekṣayantām


PassiveSingularDualPlural
Firstvekṣyai vekṣyāvahai vekṣyāmahai
Secondvekṣyasva vekṣyethām vekṣyadhvam
Thirdvekṣyatām vekṣyetām vekṣyantām


Future

ActiveSingularDualPlural
Firstvekṣayiṣyāmi vekṣayiṣyāvaḥ vekṣayiṣyāmaḥ
Secondvekṣayiṣyasi vekṣayiṣyathaḥ vekṣayiṣyatha
Thirdvekṣayiṣyati vekṣayiṣyataḥ vekṣayiṣyanti


MiddleSingularDualPlural
Firstvekṣayiṣye vekṣayiṣyāvahe vekṣayiṣyāmahe
Secondvekṣayiṣyase vekṣayiṣyethe vekṣayiṣyadhve
Thirdvekṣayiṣyate vekṣayiṣyete vekṣayiṣyante


Future2

ActiveSingularDualPlural
Firstvekṣayitāsmi vekṣayitāsvaḥ vekṣayitāsmaḥ
Secondvekṣayitāsi vekṣayitāsthaḥ vekṣayitāstha
Thirdvekṣayitā vekṣayitārau vekṣayitāraḥ

Participles

Past Passive Participle
vekṣita m. n. vekṣitā f.

Past Active Participle
vekṣitavat m. n. vekṣitavatī f.

Present Active Participle
vekṣayat m. n. vekṣayantī f.

Present Middle Participle
vekṣayamāṇa m. n. vekṣayamāṇā f.

Present Passive Participle
vekṣyamāṇa m. n. vekṣyamāṇā f.

Future Active Participle
vekṣayiṣyat m. n. vekṣayiṣyantī f.

Future Middle Participle
vekṣayiṣyamāṇa m. n. vekṣayiṣyamāṇā f.

Future Passive Participle
vekṣayitavya m. n. vekṣayitavyā f.

Future Passive Participle
vekṣya m. n. vekṣyā f.

Future Passive Participle
vekṣaṇīya m. n. vekṣaṇīyā f.

Indeclinable forms

Infinitive
vekṣayitum

Absolutive
vekṣayitvā

Absolutive
-vekṣya

Periphrastic Perfect
vekṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria