Conjugation tables of ?vekṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vekṣayāmi
vekṣayāvaḥ
vekṣayāmaḥ
Second
vekṣayasi
vekṣayathaḥ
vekṣayatha
Third
vekṣayati
vekṣayataḥ
vekṣayanti
Middle
Singular
Dual
Plural
First
vekṣaye
vekṣayāvahe
vekṣayāmahe
Second
vekṣayase
vekṣayethe
vekṣayadhve
Third
vekṣayate
vekṣayete
vekṣayante
Passive
Singular
Dual
Plural
First
vekṣye
vekṣyāvahe
vekṣyāmahe
Second
vekṣyase
vekṣyethe
vekṣyadhve
Third
vekṣyate
vekṣyete
vekṣyante
Imperfect
Active
Singular
Dual
Plural
First
avekṣayam
avekṣayāva
avekṣayāma
Second
avekṣayaḥ
avekṣayatam
avekṣayata
Third
avekṣayat
avekṣayatām
avekṣayan
Middle
Singular
Dual
Plural
First
avekṣaye
avekṣayāvahi
avekṣayāmahi
Second
avekṣayathāḥ
avekṣayethām
avekṣayadhvam
Third
avekṣayata
avekṣayetām
avekṣayanta
Passive
Singular
Dual
Plural
First
avekṣye
avekṣyāvahi
avekṣyāmahi
Second
avekṣyathāḥ
avekṣyethām
avekṣyadhvam
Third
avekṣyata
avekṣyetām
avekṣyanta
Optative
Active
Singular
Dual
Plural
First
vekṣayeyam
vekṣayeva
vekṣayema
Second
vekṣayeḥ
vekṣayetam
vekṣayeta
Third
vekṣayet
vekṣayetām
vekṣayeyuḥ
Middle
Singular
Dual
Plural
First
vekṣayeya
vekṣayevahi
vekṣayemahi
Second
vekṣayethāḥ
vekṣayeyāthām
vekṣayedhvam
Third
vekṣayeta
vekṣayeyātām
vekṣayeran
Passive
Singular
Dual
Plural
First
vekṣyeya
vekṣyevahi
vekṣyemahi
Second
vekṣyethāḥ
vekṣyeyāthām
vekṣyedhvam
Third
vekṣyeta
vekṣyeyātām
vekṣyeran
Imperative
Active
Singular
Dual
Plural
First
vekṣayāṇi
vekṣayāva
vekṣayāma
Second
vekṣaya
vekṣayatam
vekṣayata
Third
vekṣayatu
vekṣayatām
vekṣayantu
Middle
Singular
Dual
Plural
First
vekṣayai
vekṣayāvahai
vekṣayāmahai
Second
vekṣayasva
vekṣayethām
vekṣayadhvam
Third
vekṣayatām
vekṣayetām
vekṣayantām
Passive
Singular
Dual
Plural
First
vekṣyai
vekṣyāvahai
vekṣyāmahai
Second
vekṣyasva
vekṣyethām
vekṣyadhvam
Third
vekṣyatām
vekṣyetām
vekṣyantām
Future
Active
Singular
Dual
Plural
First
vekṣayiṣyāmi
vekṣayiṣyāvaḥ
vekṣayiṣyāmaḥ
Second
vekṣayiṣyasi
vekṣayiṣyathaḥ
vekṣayiṣyatha
Third
vekṣayiṣyati
vekṣayiṣyataḥ
vekṣayiṣyanti
Middle
Singular
Dual
Plural
First
vekṣayiṣye
vekṣayiṣyāvahe
vekṣayiṣyāmahe
Second
vekṣayiṣyase
vekṣayiṣyethe
vekṣayiṣyadhve
Third
vekṣayiṣyate
vekṣayiṣyete
vekṣayiṣyante
Future2
Active
Singular
Dual
Plural
First
vekṣayitāsmi
vekṣayitāsvaḥ
vekṣayitāsmaḥ
Second
vekṣayitāsi
vekṣayitāsthaḥ
vekṣayitāstha
Third
vekṣayitā
vekṣayitārau
vekṣayitāraḥ
Participles
Past Passive Participle
vekṣita
m.
n.
vekṣitā
f.
Past Active Participle
vekṣitavat
m.
n.
vekṣitavatī
f.
Present Active Participle
vekṣayat
m.
n.
vekṣayantī
f.
Present Middle Participle
vekṣayamāṇa
m.
n.
vekṣayamāṇā
f.
Present Passive Participle
vekṣyamāṇa
m.
n.
vekṣyamāṇā
f.
Future Active Participle
vekṣayiṣyat
m.
n.
vekṣayiṣyantī
f.
Future Middle Participle
vekṣayiṣyamāṇa
m.
n.
vekṣayiṣyamāṇā
f.
Future Passive Participle
vekṣayitavya
m.
n.
vekṣayitavyā
f.
Future Passive Participle
vekṣya
m.
n.
vekṣyā
f.
Future Passive Participle
vekṣaṇīya
m.
n.
vekṣaṇīyā
f.
Indeclinable forms
Infinitive
vekṣayitum
Absolutive
vekṣayitvā
Absolutive
-vekṣya
Periphrastic Perfect
vekṣayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025