Declension table of ?vekṣitavat

Deva

MasculineSingularDualPlural
Nominativevekṣitavān vekṣitavantau vekṣitavantaḥ
Vocativevekṣitavan vekṣitavantau vekṣitavantaḥ
Accusativevekṣitavantam vekṣitavantau vekṣitavataḥ
Instrumentalvekṣitavatā vekṣitavadbhyām vekṣitavadbhiḥ
Dativevekṣitavate vekṣitavadbhyām vekṣitavadbhyaḥ
Ablativevekṣitavataḥ vekṣitavadbhyām vekṣitavadbhyaḥ
Genitivevekṣitavataḥ vekṣitavatoḥ vekṣitavatām
Locativevekṣitavati vekṣitavatoḥ vekṣitavatsu

Compound vekṣitavat -

Adverb -vekṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria