Declension table of ?vekṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevekṣayiṣyamāṇā vekṣayiṣyamāṇe vekṣayiṣyamāṇāḥ
Vocativevekṣayiṣyamāṇe vekṣayiṣyamāṇe vekṣayiṣyamāṇāḥ
Accusativevekṣayiṣyamāṇām vekṣayiṣyamāṇe vekṣayiṣyamāṇāḥ
Instrumentalvekṣayiṣyamāṇayā vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇābhiḥ
Dativevekṣayiṣyamāṇāyai vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇābhyaḥ
Ablativevekṣayiṣyamāṇāyāḥ vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇābhyaḥ
Genitivevekṣayiṣyamāṇāyāḥ vekṣayiṣyamāṇayoḥ vekṣayiṣyamāṇānām
Locativevekṣayiṣyamāṇāyām vekṣayiṣyamāṇayoḥ vekṣayiṣyamāṇāsu

Adverb -vekṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria