Declension table of ?vekṣita

Deva

NeuterSingularDualPlural
Nominativevekṣitam vekṣite vekṣitāni
Vocativevekṣita vekṣite vekṣitāni
Accusativevekṣitam vekṣite vekṣitāni
Instrumentalvekṣitena vekṣitābhyām vekṣitaiḥ
Dativevekṣitāya vekṣitābhyām vekṣitebhyaḥ
Ablativevekṣitāt vekṣitābhyām vekṣitebhyaḥ
Genitivevekṣitasya vekṣitayoḥ vekṣitānām
Locativevekṣite vekṣitayoḥ vekṣiteṣu

Compound vekṣita -

Adverb -vekṣitam -vekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria