Declension table of ?vekṣayantī

Deva

FeminineSingularDualPlural
Nominativevekṣayantī vekṣayantyau vekṣayantyaḥ
Vocativevekṣayanti vekṣayantyau vekṣayantyaḥ
Accusativevekṣayantīm vekṣayantyau vekṣayantīḥ
Instrumentalvekṣayantyā vekṣayantībhyām vekṣayantībhiḥ
Dativevekṣayantyai vekṣayantībhyām vekṣayantībhyaḥ
Ablativevekṣayantyāḥ vekṣayantībhyām vekṣayantībhyaḥ
Genitivevekṣayantyāḥ vekṣayantyoḥ vekṣayantīnām
Locativevekṣayantyām vekṣayantyoḥ vekṣayantīṣu

Compound vekṣayanti - vekṣayantī -

Adverb -vekṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria