Declension table of ?vekṣayat

Deva

MasculineSingularDualPlural
Nominativevekṣayan vekṣayantau vekṣayantaḥ
Vocativevekṣayan vekṣayantau vekṣayantaḥ
Accusativevekṣayantam vekṣayantau vekṣayataḥ
Instrumentalvekṣayatā vekṣayadbhyām vekṣayadbhiḥ
Dativevekṣayate vekṣayadbhyām vekṣayadbhyaḥ
Ablativevekṣayataḥ vekṣayadbhyām vekṣayadbhyaḥ
Genitivevekṣayataḥ vekṣayatoḥ vekṣayatām
Locativevekṣayati vekṣayatoḥ vekṣayatsu

Compound vekṣayat -

Adverb -vekṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria