Declension table of ?vekṣitavatī

Deva

FeminineSingularDualPlural
Nominativevekṣitavatī vekṣitavatyau vekṣitavatyaḥ
Vocativevekṣitavati vekṣitavatyau vekṣitavatyaḥ
Accusativevekṣitavatīm vekṣitavatyau vekṣitavatīḥ
Instrumentalvekṣitavatyā vekṣitavatībhyām vekṣitavatībhiḥ
Dativevekṣitavatyai vekṣitavatībhyām vekṣitavatībhyaḥ
Ablativevekṣitavatyāḥ vekṣitavatībhyām vekṣitavatībhyaḥ
Genitivevekṣitavatyāḥ vekṣitavatyoḥ vekṣitavatīnām
Locativevekṣitavatyām vekṣitavatyoḥ vekṣitavatīṣu

Compound vekṣitavati - vekṣitavatī -

Adverb -vekṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria