Declension table of ?vekṣya

Deva

NeuterSingularDualPlural
Nominativevekṣyam vekṣye vekṣyāṇi
Vocativevekṣya vekṣye vekṣyāṇi
Accusativevekṣyam vekṣye vekṣyāṇi
Instrumentalvekṣyeṇa vekṣyābhyām vekṣyaiḥ
Dativevekṣyāya vekṣyābhyām vekṣyebhyaḥ
Ablativevekṣyāt vekṣyābhyām vekṣyebhyaḥ
Genitivevekṣyasya vekṣyayoḥ vekṣyāṇām
Locativevekṣye vekṣyayoḥ vekṣyeṣu

Compound vekṣya -

Adverb -vekṣyam -vekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria