Declension table of ?vekṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativevekṣayamāṇaḥ vekṣayamāṇau vekṣayamāṇāḥ
Vocativevekṣayamāṇa vekṣayamāṇau vekṣayamāṇāḥ
Accusativevekṣayamāṇam vekṣayamāṇau vekṣayamāṇān
Instrumentalvekṣayamāṇena vekṣayamāṇābhyām vekṣayamāṇaiḥ vekṣayamāṇebhiḥ
Dativevekṣayamāṇāya vekṣayamāṇābhyām vekṣayamāṇebhyaḥ
Ablativevekṣayamāṇāt vekṣayamāṇābhyām vekṣayamāṇebhyaḥ
Genitivevekṣayamāṇasya vekṣayamāṇayoḥ vekṣayamāṇānām
Locativevekṣayamāṇe vekṣayamāṇayoḥ vekṣayamāṇeṣu

Compound vekṣayamāṇa -

Adverb -vekṣayamāṇam -vekṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria