Declension table of ?vekṣayitavya

Deva

NeuterSingularDualPlural
Nominativevekṣayitavyam vekṣayitavye vekṣayitavyāni
Vocativevekṣayitavya vekṣayitavye vekṣayitavyāni
Accusativevekṣayitavyam vekṣayitavye vekṣayitavyāni
Instrumentalvekṣayitavyena vekṣayitavyābhyām vekṣayitavyaiḥ
Dativevekṣayitavyāya vekṣayitavyābhyām vekṣayitavyebhyaḥ
Ablativevekṣayitavyāt vekṣayitavyābhyām vekṣayitavyebhyaḥ
Genitivevekṣayitavyasya vekṣayitavyayoḥ vekṣayitavyānām
Locativevekṣayitavye vekṣayitavyayoḥ vekṣayitavyeṣu

Compound vekṣayitavya -

Adverb -vekṣayitavyam -vekṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria