Declension table of ?vekṣayitavya

Deva

MasculineSingularDualPlural
Nominativevekṣayitavyaḥ vekṣayitavyau vekṣayitavyāḥ
Vocativevekṣayitavya vekṣayitavyau vekṣayitavyāḥ
Accusativevekṣayitavyam vekṣayitavyau vekṣayitavyān
Instrumentalvekṣayitavyena vekṣayitavyābhyām vekṣayitavyaiḥ vekṣayitavyebhiḥ
Dativevekṣayitavyāya vekṣayitavyābhyām vekṣayitavyebhyaḥ
Ablativevekṣayitavyāt vekṣayitavyābhyām vekṣayitavyebhyaḥ
Genitivevekṣayitavyasya vekṣayitavyayoḥ vekṣayitavyānām
Locativevekṣayitavye vekṣayitavyayoḥ vekṣayitavyeṣu

Compound vekṣayitavya -

Adverb -vekṣayitavyam -vekṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria