Declension table of ?vekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevekṣaṇīyam vekṣaṇīye vekṣaṇīyāni
Vocativevekṣaṇīya vekṣaṇīye vekṣaṇīyāni
Accusativevekṣaṇīyam vekṣaṇīye vekṣaṇīyāni
Instrumentalvekṣaṇīyena vekṣaṇīyābhyām vekṣaṇīyaiḥ
Dativevekṣaṇīyāya vekṣaṇīyābhyām vekṣaṇīyebhyaḥ
Ablativevekṣaṇīyāt vekṣaṇīyābhyām vekṣaṇīyebhyaḥ
Genitivevekṣaṇīyasya vekṣaṇīyayoḥ vekṣaṇīyānām
Locativevekṣaṇīye vekṣaṇīyayoḥ vekṣaṇīyeṣu

Compound vekṣaṇīya -

Adverb -vekṣaṇīyam -vekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria