Declension table of ?vekṣitā

Deva

FeminineSingularDualPlural
Nominativevekṣitā vekṣite vekṣitāḥ
Vocativevekṣite vekṣite vekṣitāḥ
Accusativevekṣitām vekṣite vekṣitāḥ
Instrumentalvekṣitayā vekṣitābhyām vekṣitābhiḥ
Dativevekṣitāyai vekṣitābhyām vekṣitābhyaḥ
Ablativevekṣitāyāḥ vekṣitābhyām vekṣitābhyaḥ
Genitivevekṣitāyāḥ vekṣitayoḥ vekṣitānām
Locativevekṣitāyām vekṣitayoḥ vekṣitāsu

Adverb -vekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria