Declension table of ?vekṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevekṣyamāṇaḥ vekṣyamāṇau vekṣyamāṇāḥ
Vocativevekṣyamāṇa vekṣyamāṇau vekṣyamāṇāḥ
Accusativevekṣyamāṇam vekṣyamāṇau vekṣyamāṇān
Instrumentalvekṣyamāṇena vekṣyamāṇābhyām vekṣyamāṇaiḥ vekṣyamāṇebhiḥ
Dativevekṣyamāṇāya vekṣyamāṇābhyām vekṣyamāṇebhyaḥ
Ablativevekṣyamāṇāt vekṣyamāṇābhyām vekṣyamāṇebhyaḥ
Genitivevekṣyamāṇasya vekṣyamāṇayoḥ vekṣyamāṇānām
Locativevekṣyamāṇe vekṣyamāṇayoḥ vekṣyamāṇeṣu

Compound vekṣyamāṇa -

Adverb -vekṣyamāṇam -vekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria