Declension table of ?vekṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevekṣayiṣyamāṇaḥ vekṣayiṣyamāṇau vekṣayiṣyamāṇāḥ
Vocativevekṣayiṣyamāṇa vekṣayiṣyamāṇau vekṣayiṣyamāṇāḥ
Accusativevekṣayiṣyamāṇam vekṣayiṣyamāṇau vekṣayiṣyamāṇān
Instrumentalvekṣayiṣyamāṇena vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇaiḥ vekṣayiṣyamāṇebhiḥ
Dativevekṣayiṣyamāṇāya vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇebhyaḥ
Ablativevekṣayiṣyamāṇāt vekṣayiṣyamāṇābhyām vekṣayiṣyamāṇebhyaḥ
Genitivevekṣayiṣyamāṇasya vekṣayiṣyamāṇayoḥ vekṣayiṣyamāṇānām
Locativevekṣayiṣyamāṇe vekṣayiṣyamāṇayoḥ vekṣayiṣyamāṇeṣu

Compound vekṣayiṣyamāṇa -

Adverb -vekṣayiṣyamāṇam -vekṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria