Declension table of ?vekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevekṣaṇīyaḥ vekṣaṇīyau vekṣaṇīyāḥ
Vocativevekṣaṇīya vekṣaṇīyau vekṣaṇīyāḥ
Accusativevekṣaṇīyam vekṣaṇīyau vekṣaṇīyān
Instrumentalvekṣaṇīyena vekṣaṇīyābhyām vekṣaṇīyaiḥ vekṣaṇīyebhiḥ
Dativevekṣaṇīyāya vekṣaṇīyābhyām vekṣaṇīyebhyaḥ
Ablativevekṣaṇīyāt vekṣaṇīyābhyām vekṣaṇīyebhyaḥ
Genitivevekṣaṇīyasya vekṣaṇīyayoḥ vekṣaṇīyānām
Locativevekṣaṇīye vekṣaṇīyayoḥ vekṣaṇīyeṣu

Compound vekṣaṇīya -

Adverb -vekṣaṇīyam -vekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria