Declension table of ?vekṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevekṣayiṣyantī vekṣayiṣyantyau vekṣayiṣyantyaḥ
Vocativevekṣayiṣyanti vekṣayiṣyantyau vekṣayiṣyantyaḥ
Accusativevekṣayiṣyantīm vekṣayiṣyantyau vekṣayiṣyantīḥ
Instrumentalvekṣayiṣyantyā vekṣayiṣyantībhyām vekṣayiṣyantībhiḥ
Dativevekṣayiṣyantyai vekṣayiṣyantībhyām vekṣayiṣyantībhyaḥ
Ablativevekṣayiṣyantyāḥ vekṣayiṣyantībhyām vekṣayiṣyantībhyaḥ
Genitivevekṣayiṣyantyāḥ vekṣayiṣyantyoḥ vekṣayiṣyantīnām
Locativevekṣayiṣyantyām vekṣayiṣyantyoḥ vekṣayiṣyantīṣu

Compound vekṣayiṣyanti - vekṣayiṣyantī -

Adverb -vekṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria