Declension table of ?vekṣita

Deva

MasculineSingularDualPlural
Nominativevekṣitaḥ vekṣitau vekṣitāḥ
Vocativevekṣita vekṣitau vekṣitāḥ
Accusativevekṣitam vekṣitau vekṣitān
Instrumentalvekṣitena vekṣitābhyām vekṣitaiḥ vekṣitebhiḥ
Dativevekṣitāya vekṣitābhyām vekṣitebhyaḥ
Ablativevekṣitāt vekṣitābhyām vekṣitebhyaḥ
Genitivevekṣitasya vekṣitayoḥ vekṣitānām
Locativevekṣite vekṣitayoḥ vekṣiteṣu

Compound vekṣita -

Adverb -vekṣitam -vekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria