Conjugation tables of ?kṣamp
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣampayāmi
kṣampayāvaḥ
kṣampayāmaḥ
Second
kṣampayasi
kṣampayathaḥ
kṣampayatha
Third
kṣampayati
kṣampayataḥ
kṣampayanti
Middle
Singular
Dual
Plural
First
kṣampaye
kṣampayāvahe
kṣampayāmahe
Second
kṣampayase
kṣampayethe
kṣampayadhve
Third
kṣampayate
kṣampayete
kṣampayante
Passive
Singular
Dual
Plural
First
kṣampye
kṣampyāvahe
kṣampyāmahe
Second
kṣampyase
kṣampyethe
kṣampyadhve
Third
kṣampyate
kṣampyete
kṣampyante
Imperfect
Active
Singular
Dual
Plural
First
akṣampayam
akṣampayāva
akṣampayāma
Second
akṣampayaḥ
akṣampayatam
akṣampayata
Third
akṣampayat
akṣampayatām
akṣampayan
Middle
Singular
Dual
Plural
First
akṣampaye
akṣampayāvahi
akṣampayāmahi
Second
akṣampayathāḥ
akṣampayethām
akṣampayadhvam
Third
akṣampayata
akṣampayetām
akṣampayanta
Passive
Singular
Dual
Plural
First
akṣampye
akṣampyāvahi
akṣampyāmahi
Second
akṣampyathāḥ
akṣampyethām
akṣampyadhvam
Third
akṣampyata
akṣampyetām
akṣampyanta
Optative
Active
Singular
Dual
Plural
First
kṣampayeyam
kṣampayeva
kṣampayema
Second
kṣampayeḥ
kṣampayetam
kṣampayeta
Third
kṣampayet
kṣampayetām
kṣampayeyuḥ
Middle
Singular
Dual
Plural
First
kṣampayeya
kṣampayevahi
kṣampayemahi
Second
kṣampayethāḥ
kṣampayeyāthām
kṣampayedhvam
Third
kṣampayeta
kṣampayeyātām
kṣampayeran
Passive
Singular
Dual
Plural
First
kṣampyeya
kṣampyevahi
kṣampyemahi
Second
kṣampyethāḥ
kṣampyeyāthām
kṣampyedhvam
Third
kṣampyeta
kṣampyeyātām
kṣampyeran
Imperative
Active
Singular
Dual
Plural
First
kṣampayāṇi
kṣampayāva
kṣampayāma
Second
kṣampaya
kṣampayatam
kṣampayata
Third
kṣampayatu
kṣampayatām
kṣampayantu
Middle
Singular
Dual
Plural
First
kṣampayai
kṣampayāvahai
kṣampayāmahai
Second
kṣampayasva
kṣampayethām
kṣampayadhvam
Third
kṣampayatām
kṣampayetām
kṣampayantām
Passive
Singular
Dual
Plural
First
kṣampyai
kṣampyāvahai
kṣampyāmahai
Second
kṣampyasva
kṣampyethām
kṣampyadhvam
Third
kṣampyatām
kṣampyetām
kṣampyantām
Future
Active
Singular
Dual
Plural
First
kṣampayiṣyāmi
kṣampayiṣyāvaḥ
kṣampayiṣyāmaḥ
Second
kṣampayiṣyasi
kṣampayiṣyathaḥ
kṣampayiṣyatha
Third
kṣampayiṣyati
kṣampayiṣyataḥ
kṣampayiṣyanti
Middle
Singular
Dual
Plural
First
kṣampayiṣye
kṣampayiṣyāvahe
kṣampayiṣyāmahe
Second
kṣampayiṣyase
kṣampayiṣyethe
kṣampayiṣyadhve
Third
kṣampayiṣyate
kṣampayiṣyete
kṣampayiṣyante
Future2
Active
Singular
Dual
Plural
First
kṣampayitāsmi
kṣampayitāsvaḥ
kṣampayitāsmaḥ
Second
kṣampayitāsi
kṣampayitāsthaḥ
kṣampayitāstha
Third
kṣampayitā
kṣampayitārau
kṣampayitāraḥ
Participles
Past Passive Participle
kṣampita
m.
n.
kṣampitā
f.
Past Active Participle
kṣampitavat
m.
n.
kṣampitavatī
f.
Present Active Participle
kṣampayat
m.
n.
kṣampayantī
f.
Present Middle Participle
kṣampayamāṇa
m.
n.
kṣampayamāṇā
f.
Present Passive Participle
kṣampyamāṇa
m.
n.
kṣampyamāṇā
f.
Future Active Participle
kṣampayiṣyat
m.
n.
kṣampayiṣyantī
f.
Future Middle Participle
kṣampayiṣyamāṇa
m.
n.
kṣampayiṣyamāṇā
f.
Future Passive Participle
kṣampayitavya
m.
n.
kṣampayitavyā
f.
Future Passive Participle
kṣampya
m.
n.
kṣampyā
f.
Future Passive Participle
kṣampaṇīya
m.
n.
kṣampaṇīyā
f.
Indeclinable forms
Infinitive
kṣampayitum
Absolutive
kṣampayitvā
Absolutive
-kṣampya
Periphrastic Perfect
kṣampayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024