Conjugation tables of ru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstravāmi ravāvaḥ ravāmaḥ
Secondravasi ravathaḥ ravatha
Thirdravati ravataḥ ravanti


PassiveSingularDualPlural
Firstrūye rūyāvahe rūyāmahe
Secondrūyase rūyethe rūyadhve
Thirdrūyate rūyete rūyante


Imperfect

ActiveSingularDualPlural
Firstaravam aravāva aravāma
Secondaravaḥ aravatam aravata
Thirdaravat aravatām aravan


PassiveSingularDualPlural
Firstarūye arūyāvahi arūyāmahi
Secondarūyathāḥ arūyethām arūyadhvam
Thirdarūyata arūyetām arūyanta


Optative

ActiveSingularDualPlural
Firstraveyam raveva ravema
Secondraveḥ ravetam raveta
Thirdravet ravetām raveyuḥ


PassiveSingularDualPlural
Firstrūyeya rūyevahi rūyemahi
Secondrūyethāḥ rūyeyāthām rūyedhvam
Thirdrūyeta rūyeyātām rūyeran


Imperative

ActiveSingularDualPlural
Firstravāṇi ravāva ravāma
Secondrava ravatam ravata
Thirdravatu ravatām ravantu


PassiveSingularDualPlural
Firstrūyai rūyāvahai rūyāmahai
Secondrūyasva rūyethām rūyadhvam
Thirdrūyatām rūyetām rūyantām


Future

ActiveSingularDualPlural
Firstraviṣyāmi raviṣyāvaḥ raviṣyāmaḥ
Secondraviṣyasi raviṣyathaḥ raviṣyatha
Thirdraviṣyati raviṣyataḥ raviṣyanti


Future2

ActiveSingularDualPlural
Firstravitāsmi ravitāsvaḥ ravitāsmaḥ
Secondravitāsi ravitāsthaḥ ravitāstha
Thirdravitā ravitārau ravitāraḥ


Perfect

ActiveSingularDualPlural
Firstrurāva rurava ruruva ruraviva ruruma ruravima
Secondrurotha ruravitha ruruvathuḥ ruruva
Thirdrurāva ruruvatuḥ ruruvuḥ


Benedictive

ActiveSingularDualPlural
Firstrūyāsam rūyāsva rūyāsma
Secondrūyāḥ rūyāstam rūyāsta
Thirdrūyāt rūyāstām rūyāsuḥ

Participles

Past Passive Participle
ruta m. n. rutā f.

Past Active Participle
rutavat m. n. rutavatī f.

Present Active Participle
ravat m. n. ravantī f.

Present Passive Participle
rūyamāṇa m. n. rūyamāṇā f.

Future Active Participle
raviṣyat m. n. raviṣyantī f.

Future Passive Participle
ravitavya m. n. ravitavyā f.

Future Passive Participle
ravya m. n. ravyā f.

Future Passive Participle
ravaṇīya m. n. ravaṇīyā f.

Perfect Active Participle
ruruvas m. n. rurūṣī f.

Indeclinable forms

Infinitive
ravitum

Absolutive
rutvā

Absolutive
-rutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrāvayāmi rāvayāvaḥ rāvayāmaḥ
Secondrāvayasi rāvayathaḥ rāvayatha
Thirdrāvayati rāvayataḥ rāvayanti


MiddleSingularDualPlural
Firstrāvaye rāvayāvahe rāvayāmahe
Secondrāvayase rāvayethe rāvayadhve
Thirdrāvayate rāvayete rāvayante


PassiveSingularDualPlural
Firstrāvye rāvyāvahe rāvyāmahe
Secondrāvyase rāvyethe rāvyadhve
Thirdrāvyate rāvyete rāvyante


Imperfect

ActiveSingularDualPlural
Firstarāvayam arāvayāva arāvayāma
Secondarāvayaḥ arāvayatam arāvayata
Thirdarāvayat arāvayatām arāvayan


MiddleSingularDualPlural
Firstarāvaye arāvayāvahi arāvayāmahi
Secondarāvayathāḥ arāvayethām arāvayadhvam
Thirdarāvayata arāvayetām arāvayanta


PassiveSingularDualPlural
Firstarāvye arāvyāvahi arāvyāmahi
Secondarāvyathāḥ arāvyethām arāvyadhvam
Thirdarāvyata arāvyetām arāvyanta


Optative

ActiveSingularDualPlural
Firstrāvayeyam rāvayeva rāvayema
Secondrāvayeḥ rāvayetam rāvayeta
Thirdrāvayet rāvayetām rāvayeyuḥ


MiddleSingularDualPlural
Firstrāvayeya rāvayevahi rāvayemahi
Secondrāvayethāḥ rāvayeyāthām rāvayedhvam
Thirdrāvayeta rāvayeyātām rāvayeran


PassiveSingularDualPlural
Firstrāvyeya rāvyevahi rāvyemahi
Secondrāvyethāḥ rāvyeyāthām rāvyedhvam
Thirdrāvyeta rāvyeyātām rāvyeran


Imperative

ActiveSingularDualPlural
Firstrāvayāṇi rāvayāva rāvayāma
Secondrāvaya rāvayatam rāvayata
Thirdrāvayatu rāvayatām rāvayantu


MiddleSingularDualPlural
Firstrāvayai rāvayāvahai rāvayāmahai
Secondrāvayasva rāvayethām rāvayadhvam
Thirdrāvayatām rāvayetām rāvayantām


PassiveSingularDualPlural
Firstrāvyai rāvyāvahai rāvyāmahai
Secondrāvyasva rāvyethām rāvyadhvam
Thirdrāvyatām rāvyetām rāvyantām


Future

ActiveSingularDualPlural
Firstrāvayiṣyāmi rāvayiṣyāvaḥ rāvayiṣyāmaḥ
Secondrāvayiṣyasi rāvayiṣyathaḥ rāvayiṣyatha
Thirdrāvayiṣyati rāvayiṣyataḥ rāvayiṣyanti


MiddleSingularDualPlural
Firstrāvayiṣye rāvayiṣyāvahe rāvayiṣyāmahe
Secondrāvayiṣyase rāvayiṣyethe rāvayiṣyadhve
Thirdrāvayiṣyate rāvayiṣyete rāvayiṣyante


Future2

ActiveSingularDualPlural
Firstrāvayitāsmi rāvayitāsvaḥ rāvayitāsmaḥ
Secondrāvayitāsi rāvayitāsthaḥ rāvayitāstha
Thirdrāvayitā rāvayitārau rāvayitāraḥ

Participles

Past Passive Participle
rāvita m. n. rāvitā f.

Past Active Participle
rāvitavat m. n. rāvitavatī f.

Present Active Participle
rāvayat m. n. rāvayantī f.

Present Middle Participle
rāvayamāṇa m. n. rāvayamāṇā f.

Present Passive Participle
rāvyamāṇa m. n. rāvyamāṇā f.

Future Active Participle
rāvayiṣyat m. n. rāvayiṣyantī f.

Future Middle Participle
rāvayiṣyamāṇa m. n. rāvayiṣyamāṇā f.

Future Passive Participle
rāvya m. n. rāvyā f.

Future Passive Participle
rāvaṇīya m. n. rāvaṇīyā f.

Future Passive Participle
rāvayitavya m. n. rāvayitavyā f.

Indeclinable forms

Infinitive
rāvayitum

Absolutive
rāvayitvā

Absolutive
-rāvya

Periphrastic Perfect
rāvayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstroromi roravīmi roravvaḥ roravmaḥ
Secondroroṣi roravīṣi roravthaḥ roravtha
Thirdroroti roravīti roravtaḥ roravati


MiddleSingularDualPlural
Firstrorūye rorūyāvahe rorūyāmahe
Secondrorūyase rorūyethe rorūyadhve
Thirdrorūyate rorūyete rorūyante


Imperfect

ActiveSingularDualPlural
Firstaroravam aroravva aroravma
Secondaroroḥ aroravīḥ aroravtam aroravta
Thirdarorot aroravīt aroravtām aroravuḥ


MiddleSingularDualPlural
Firstarorūye arorūyāvahi arorūyāmahi
Secondarorūyathāḥ arorūyethām arorūyadhvam
Thirdarorūyata arorūyetām arorūyanta


Optative

ActiveSingularDualPlural
Firstroravyām roravyāva roravyāma
Secondroravyāḥ roravyātam roravyāta
Thirdroravyāt roravyātām roravyuḥ


MiddleSingularDualPlural
Firstrorūyeya rorūyevahi rorūyemahi
Secondrorūyethāḥ rorūyeyāthām rorūyedhvam
Thirdrorūyeta rorūyeyātām rorūyeran


Imperative

ActiveSingularDualPlural
Firstroravāṇi roravāva roravāma
Secondroravdhi roravtam roravta
Thirdrorotu roravītu roravtām roravatu


MiddleSingularDualPlural
Firstrorūyai rorūyāvahai rorūyāmahai
Secondrorūyasva rorūyethām rorūyadhvam
Thirdrorūyatām rorūyetām rorūyantām

Participles

Present Active Participle
roravat m. n. roravatī f.

Present Middle Participle
rorūyamāṇa m. n. rorūyamāṇā f.

Indeclinable forms

Periphrastic Perfect
rorūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria