Declension table of ?rāvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāvayiṣyamāṇam rāvayiṣyamāṇe rāvayiṣyamāṇāni
Vocativerāvayiṣyamāṇa rāvayiṣyamāṇe rāvayiṣyamāṇāni
Accusativerāvayiṣyamāṇam rāvayiṣyamāṇe rāvayiṣyamāṇāni
Instrumentalrāvayiṣyamāṇena rāvayiṣyamāṇābhyām rāvayiṣyamāṇaiḥ
Dativerāvayiṣyamāṇāya rāvayiṣyamāṇābhyām rāvayiṣyamāṇebhyaḥ
Ablativerāvayiṣyamāṇāt rāvayiṣyamāṇābhyām rāvayiṣyamāṇebhyaḥ
Genitiverāvayiṣyamāṇasya rāvayiṣyamāṇayoḥ rāvayiṣyamāṇānām
Locativerāvayiṣyamāṇe rāvayiṣyamāṇayoḥ rāvayiṣyamāṇeṣu

Compound rāvayiṣyamāṇa -

Adverb -rāvayiṣyamāṇam -rāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria