Declension table of ?rāvayiṣyat

Deva

NeuterSingularDualPlural
Nominativerāvayiṣyat rāvayiṣyantī rāvayiṣyatī rāvayiṣyanti
Vocativerāvayiṣyat rāvayiṣyantī rāvayiṣyatī rāvayiṣyanti
Accusativerāvayiṣyat rāvayiṣyantī rāvayiṣyatī rāvayiṣyanti
Instrumentalrāvayiṣyatā rāvayiṣyadbhyām rāvayiṣyadbhiḥ
Dativerāvayiṣyate rāvayiṣyadbhyām rāvayiṣyadbhyaḥ
Ablativerāvayiṣyataḥ rāvayiṣyadbhyām rāvayiṣyadbhyaḥ
Genitiverāvayiṣyataḥ rāvayiṣyatoḥ rāvayiṣyatām
Locativerāvayiṣyati rāvayiṣyatoḥ rāvayiṣyatsu

Adverb -rāvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria