तिङन्तावली रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरवति रवतः रवन्ति
मध्यमरवसि रवथः रवथ
उत्तमरवामि रवावः रवामः


कर्मणिएकद्विबहु
प्रथमरूयते रूयेते रूयन्ते
मध्यमरूयसे रूयेथे रूयध्वे
उत्तमरूये रूयावहे रूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरवत् अरवताम् अरवन्
मध्यमअरवः अरवतम् अरवत
उत्तमअरवम् अरवाव अरवाम


कर्मणिएकद्विबहु
प्रथमअरूयत अरूयेताम् अरूयन्त
मध्यमअरूयथाः अरूयेथाम् अरूयध्वम्
उत्तमअरूये अरूयावहि अरूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरवेत् रवेताम् रवेयुः
मध्यमरवेः रवेतम् रवेत
उत्तमरवेयम् रवेव रवेम


कर्मणिएकद्विबहु
प्रथमरूयेत रूयेयाताम् रूयेरन्
मध्यमरूयेथाः रूयेयाथाम् रूयेध्वम्
उत्तमरूयेय रूयेवहि रूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरवतु रवताम् रवन्तु
मध्यमरव रवतम् रवत
उत्तमरवाणि रवाव रवाम


कर्मणिएकद्विबहु
प्रथमरूयताम् रूयेताम् रूयन्ताम्
मध्यमरूयस्व रूयेथाम् रूयध्वम्
उत्तमरूयै रूयावहै रूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरविष्यति रविष्यतः रविष्यन्ति
मध्यमरविष्यसि रविष्यथः रविष्यथ
उत्तमरविष्यामि रविष्यावः रविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरविता रवितारौ रवितारः
मध्यमरवितासि रवितास्थः रवितास्थ
उत्तमरवितास्मि रवितास्वः रवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुराव रुरुवतुः रुरुवुः
मध्यमरुरोथ रुरविथ रुरुवथुः रुरुव
उत्तमरुराव रुरव रुरुव रुरविव रुरुम रुरविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरूयात् रूयास्ताम् रूयासुः
मध्यमरूयाः रूयास्तम् रूयास्त
उत्तमरूयासम् रूयास्व रूयास्म

कृदन्त

क्त
रुत m. n. रुता f.

क्तवतु
रुतवत् m. n. रुतवती f.

शतृ
रवत् m. n. रवन्ती f.

शानच् कर्मणि
रूयमाण m. n. रूयमाणा f.

लुडादेश पर
रविष्यत् m. n. रविष्यन्ती f.

तव्य
रवितव्य m. n. रवितव्या f.

यत्
रव्य m. n. रव्या f.

अनीयर्
रवणीय m. n. रवणीया f.

लिडादेश पर
रुरुवस् m. n. रुरूषी f.

अव्यय

तुमुन्
रवितुम्

क्त्वा
रुत्वा

ल्यप्
॰रुत्य

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोरोति रोरवीति रोरव्तः रोरवति
मध्यमरोरोषि रोरवीषि रोरव्थः रोरव्थ
उत्तमरोरोमि रोरवीमि रोरव्वः रोरव्मः


आत्मनेपदेएकद्विबहु
प्रथमरोरूयते रोरूयेते रोरूयन्ते
मध्यमरोरूयसे रोरूयेथे रोरूयध्वे
उत्तमरोरूये रोरूयावहे रोरूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोरोत् अरोरवीत् अरोरव्ताम् अरोरवुः
मध्यमअरोरोः अरोरवीः अरोरव्तम् अरोरव्त
उत्तमअरोरवम् अरोरव्व अरोरव्म


आत्मनेपदेएकद्विबहु
प्रथमअरोरूयत अरोरूयेताम् अरोरूयन्त
मध्यमअरोरूयथाः अरोरूयेथाम् अरोरूयध्वम्
उत्तमअरोरूये अरोरूयावहि अरोरूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोरव्यात् रोरव्याताम् रोरव्युः
मध्यमरोरव्याः रोरव्यातम् रोरव्यात
उत्तमरोरव्याम् रोरव्याव रोरव्याम


आत्मनेपदेएकद्विबहु
प्रथमरोरूयेत रोरूयेयाताम् रोरूयेरन्
मध्यमरोरूयेथाः रोरूयेयाथाम् रोरूयेध्वम्
उत्तमरोरूयेय रोरूयेवहि रोरूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोरोतु रोरवीतु रोरव्ताम् रोरवतु
मध्यमरोरव्धि रोरव्तम् रोरव्त
उत्तमरोरवाणि रोरवाव रोरवाम


आत्मनेपदेएकद्विबहु
प्रथमरोरूयताम् रोरूयेताम् रोरूयन्ताम्
मध्यमरोरूयस्व रोरूयेथाम् रोरूयध्वम्
उत्तमरोरूयै रोरूयावहै रोरूयामहै

कृदन्त

शतृ
रोरवत् m. n. रोरवती f.

शानच्
रोरूयमाण m. n. रोरूयमाणा f.

अव्यय

लिट्
रोरूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria