तिङन्तावली
रु
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रवति
रवतः
रवन्ति
मध्यम
रवसि
रवथः
रवथ
उत्तम
रवामि
रवावः
रवामः
कर्मणि
एक
द्वि
बहु
प्रथम
रूयते
रूयेते
रूयन्ते
मध्यम
रूयसे
रूयेथे
रूयध्वे
उत्तम
रूये
रूयावहे
रूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरवत्
अरवताम्
अरवन्
मध्यम
अरवः
अरवतम्
अरवत
उत्तम
अरवम्
अरवाव
अरवाम
कर्मणि
एक
द्वि
बहु
प्रथम
अरूयत
अरूयेताम्
अरूयन्त
मध्यम
अरूयथाः
अरूयेथाम्
अरूयध्वम्
उत्तम
अरूये
अरूयावहि
अरूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रवेत्
रवेताम्
रवेयुः
मध्यम
रवेः
रवेतम्
रवेत
उत्तम
रवेयम्
रवेव
रवेम
कर्मणि
एक
द्वि
बहु
प्रथम
रूयेत
रूयेयाताम्
रूयेरन्
मध्यम
रूयेथाः
रूयेयाथाम्
रूयेध्वम्
उत्तम
रूयेय
रूयेवहि
रूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रवतु
रवताम्
रवन्तु
मध्यम
रव
रवतम्
रवत
उत्तम
रवाणि
रवाव
रवाम
कर्मणि
एक
द्वि
बहु
प्रथम
रूयताम्
रूयेताम्
रूयन्ताम्
मध्यम
रूयस्व
रूयेथाम्
रूयध्वम्
उत्तम
रूयै
रूयावहै
रूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रविष्यति
रविष्यतः
रविष्यन्ति
मध्यम
रविष्यसि
रविष्यथः
रविष्यथ
उत्तम
रविष्यामि
रविष्यावः
रविष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रविता
रवितारौ
रवितारः
मध्यम
रवितासि
रवितास्थः
रवितास्थ
उत्तम
रवितास्मि
रवितास्वः
रवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रुराव
रुरुवतुः
रुरुवुः
मध्यम
रुरोथ
रुरविथ
रुरुवथुः
रुरुव
उत्तम
रुराव
रुरव
रुरुव
रुरविव
रुरुम
रुरविम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रूयात्
रूयास्ताम्
रूयासुः
मध्यम
रूयाः
रूयास्तम्
रूयास्त
उत्तम
रूयासम्
रूयास्व
रूयास्म
कृदन्त
क्त
रुत
m.
n.
रुता
f.
क्तवतु
रुतवत्
m.
n.
रुतवती
f.
शतृ
रवत्
m.
n.
रवन्ती
f.
शानच् कर्मणि
रूयमाण
m.
n.
रूयमाणा
f.
लुडादेश पर
रविष्यत्
m.
n.
रविष्यन्ती
f.
तव्य
रवितव्य
m.
n.
रवितव्या
f.
यत्
रव्य
m.
n.
रव्या
f.
अनीयर्
रवणीय
m.
n.
रवणीया
f.
लिडादेश पर
रुरुवस्
m.
n.
रुरूषी
f.
अव्यय
तुमुन्
रवितुम्
क्त्वा
रुत्वा
ल्यप्
॰रुत्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रावयति
रावयतः
रावयन्ति
मध्यम
रावयसि
रावयथः
रावयथ
उत्तम
रावयामि
रावयावः
रावयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रावयते
रावयेते
रावयन्ते
मध्यम
रावयसे
रावयेथे
रावयध्वे
उत्तम
रावये
रावयावहे
रावयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
राव्यते
राव्येते
राव्यन्ते
मध्यम
राव्यसे
राव्येथे
राव्यध्वे
उत्तम
राव्ये
राव्यावहे
राव्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरावयत्
अरावयताम्
अरावयन्
मध्यम
अरावयः
अरावयतम्
अरावयत
उत्तम
अरावयम्
अरावयाव
अरावयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरावयत
अरावयेताम्
अरावयन्त
मध्यम
अरावयथाः
अरावयेथाम्
अरावयध्वम्
उत्तम
अरावये
अरावयावहि
अरावयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अराव्यत
अराव्येताम्
अराव्यन्त
मध्यम
अराव्यथाः
अराव्येथाम्
अराव्यध्वम्
उत्तम
अराव्ये
अराव्यावहि
अराव्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रावयेत्
रावयेताम्
रावयेयुः
मध्यम
रावयेः
रावयेतम्
रावयेत
उत्तम
रावयेयम्
रावयेव
रावयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रावयेत
रावयेयाताम्
रावयेरन्
मध्यम
रावयेथाः
रावयेयाथाम्
रावयेध्वम्
उत्तम
रावयेय
रावयेवहि
रावयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
राव्येत
राव्येयाताम्
राव्येरन्
मध्यम
राव्येथाः
राव्येयाथाम्
राव्येध्वम्
उत्तम
राव्येय
राव्येवहि
राव्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रावयतु
रावयताम्
रावयन्तु
मध्यम
रावय
रावयतम्
रावयत
उत्तम
रावयाणि
रावयाव
रावयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रावयताम्
रावयेताम्
रावयन्ताम्
मध्यम
रावयस्व
रावयेथाम्
रावयध्वम्
उत्तम
रावयै
रावयावहै
रावयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
राव्यताम्
राव्येताम्
राव्यन्ताम्
मध्यम
राव्यस्व
राव्येथाम्
राव्यध्वम्
उत्तम
राव्यै
राव्यावहै
राव्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रावयिष्यति
रावयिष्यतः
रावयिष्यन्ति
मध्यम
रावयिष्यसि
रावयिष्यथः
रावयिष्यथ
उत्तम
रावयिष्यामि
रावयिष्यावः
रावयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रावयिष्यते
रावयिष्येते
रावयिष्यन्ते
मध्यम
रावयिष्यसे
रावयिष्येथे
रावयिष्यध्वे
उत्तम
रावयिष्ये
रावयिष्यावहे
रावयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रावयिता
रावयितारौ
रावयितारः
मध्यम
रावयितासि
रावयितास्थः
रावयितास्थ
उत्तम
रावयितास्मि
रावयितास्वः
रावयितास्मः
कृदन्त
क्त
रावित
m.
n.
राविता
f.
क्तवतु
रावितवत्
m.
n.
रावितवती
f.
शतृ
रावयत्
m.
n.
रावयन्ती
f.
शानच्
रावयमाण
m.
n.
रावयमाणा
f.
शानच् कर्मणि
राव्यमाण
m.
n.
राव्यमाणा
f.
लुडादेश पर
रावयिष्यत्
m.
n.
रावयिष्यन्ती
f.
लुडादेश आत्म
रावयिष्यमाण
m.
n.
रावयिष्यमाणा
f.
यत्
राव्य
m.
n.
राव्या
f.
अनीयर्
रावणीय
m.
n.
रावणीया
f.
तव्य
रावयितव्य
m.
n.
रावयितव्या
f.
अव्यय
तुमुन्
रावयितुम्
क्त्वा
रावयित्वा
ल्यप्
॰राव्य
लिट्
रावयाम्
यङ्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोरोति
रोरवीति
रोरव्तः
रोरवति
मध्यम
रोरोषि
रोरवीषि
रोरव्थः
रोरव्थ
उत्तम
रोरोमि
रोरवीमि
रोरव्वः
रोरव्मः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोरूयते
रोरूयेते
रोरूयन्ते
मध्यम
रोरूयसे
रोरूयेथे
रोरूयध्वे
उत्तम
रोरूये
रोरूयावहे
रोरूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरोरोत्
अरोरवीत्
अरोरव्ताम्
अरोरवुः
मध्यम
अरोरोः
अरोरवीः
अरोरव्तम्
अरोरव्त
उत्तम
अरोरवम्
अरोरव्व
अरोरव्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरोरूयत
अरोरूयेताम्
अरोरूयन्त
मध्यम
अरोरूयथाः
अरोरूयेथाम्
अरोरूयध्वम्
उत्तम
अरोरूये
अरोरूयावहि
अरोरूयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोरव्यात्
रोरव्याताम्
रोरव्युः
मध्यम
रोरव्याः
रोरव्यातम्
रोरव्यात
उत्तम
रोरव्याम्
रोरव्याव
रोरव्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोरूयेत
रोरूयेयाताम्
रोरूयेरन्
मध्यम
रोरूयेथाः
रोरूयेयाथाम्
रोरूयेध्वम्
उत्तम
रोरूयेय
रोरूयेवहि
रोरूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रोरोतु
रोरवीतु
रोरव्ताम्
रोरवतु
मध्यम
रोरव्धि
रोरव्तम्
रोरव्त
उत्तम
रोरवाणि
रोरवाव
रोरवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रोरूयताम्
रोरूयेताम्
रोरूयन्ताम्
मध्यम
रोरूयस्व
रोरूयेथाम्
रोरूयध्वम्
उत्तम
रोरूयै
रोरूयावहै
रोरूयामहै
कृदन्त
शतृ
रोरवत्
m.
n.
रोरवती
f.
शानच्
रोरूयमाण
m.
n.
रोरूयमाणा
f.
अव्यय
लिट्
रोरूयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025