Declension table of ?rāvayitavya

Deva

NeuterSingularDualPlural
Nominativerāvayitavyam rāvayitavye rāvayitavyāni
Vocativerāvayitavya rāvayitavye rāvayitavyāni
Accusativerāvayitavyam rāvayitavye rāvayitavyāni
Instrumentalrāvayitavyena rāvayitavyābhyām rāvayitavyaiḥ
Dativerāvayitavyāya rāvayitavyābhyām rāvayitavyebhyaḥ
Ablativerāvayitavyāt rāvayitavyābhyām rāvayitavyebhyaḥ
Genitiverāvayitavyasya rāvayitavyayoḥ rāvayitavyānām
Locativerāvayitavye rāvayitavyayoḥ rāvayitavyeṣu

Compound rāvayitavya -

Adverb -rāvayitavyam -rāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria