Declension table of ?rorūyamāṇa

Deva

NeuterSingularDualPlural
Nominativerorūyamāṇam rorūyamāṇe rorūyamāṇāni
Vocativerorūyamāṇa rorūyamāṇe rorūyamāṇāni
Accusativerorūyamāṇam rorūyamāṇe rorūyamāṇāni
Instrumentalrorūyamāṇena rorūyamāṇābhyām rorūyamāṇaiḥ
Dativerorūyamāṇāya rorūyamāṇābhyām rorūyamāṇebhyaḥ
Ablativerorūyamāṇāt rorūyamāṇābhyām rorūyamāṇebhyaḥ
Genitiverorūyamāṇasya rorūyamāṇayoḥ rorūyamāṇānām
Locativerorūyamāṇe rorūyamāṇayoḥ rorūyamāṇeṣu

Compound rorūyamāṇa -

Adverb -rorūyamāṇam -rorūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria