Declension table of ?rāvayamāṇa

Deva

NeuterSingularDualPlural
Nominativerāvayamāṇam rāvayamāṇe rāvayamāṇāni
Vocativerāvayamāṇa rāvayamāṇe rāvayamāṇāni
Accusativerāvayamāṇam rāvayamāṇe rāvayamāṇāni
Instrumentalrāvayamāṇena rāvayamāṇābhyām rāvayamāṇaiḥ
Dativerāvayamāṇāya rāvayamāṇābhyām rāvayamāṇebhyaḥ
Ablativerāvayamāṇāt rāvayamāṇābhyām rāvayamāṇebhyaḥ
Genitiverāvayamāṇasya rāvayamāṇayoḥ rāvayamāṇānām
Locativerāvayamāṇe rāvayamāṇayoḥ rāvayamāṇeṣu

Compound rāvayamāṇa -

Adverb -rāvayamāṇam -rāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria