Declension table of ?rāvya

Deva

NeuterSingularDualPlural
Nominativerāvyam rāvye rāvyāṇi
Vocativerāvya rāvye rāvyāṇi
Accusativerāvyam rāvye rāvyāṇi
Instrumentalrāvyeṇa rāvyābhyām rāvyaiḥ
Dativerāvyāya rāvyābhyām rāvyebhyaḥ
Ablativerāvyāt rāvyābhyām rāvyebhyaḥ
Genitiverāvyasya rāvyayoḥ rāvyāṇām
Locativerāvye rāvyayoḥ rāvyeṣu

Compound rāvya -

Adverb -rāvyam -rāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria