Declension table of ?rāvyamāṇā

Deva

FeminineSingularDualPlural
Nominativerāvyamāṇā rāvyamāṇe rāvyamāṇāḥ
Vocativerāvyamāṇe rāvyamāṇe rāvyamāṇāḥ
Accusativerāvyamāṇām rāvyamāṇe rāvyamāṇāḥ
Instrumentalrāvyamāṇayā rāvyamāṇābhyām rāvyamāṇābhiḥ
Dativerāvyamāṇāyai rāvyamāṇābhyām rāvyamāṇābhyaḥ
Ablativerāvyamāṇāyāḥ rāvyamāṇābhyām rāvyamāṇābhyaḥ
Genitiverāvyamāṇāyāḥ rāvyamāṇayoḥ rāvyamāṇānām
Locativerāvyamāṇāyām rāvyamāṇayoḥ rāvyamāṇāsu

Adverb -rāvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria