Declension table of ?rāvyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvyamāṇā | rāvyamāṇe | rāvyamāṇāḥ |
Vocative | rāvyamāṇe | rāvyamāṇe | rāvyamāṇāḥ |
Accusative | rāvyamāṇām | rāvyamāṇe | rāvyamāṇāḥ |
Instrumental | rāvyamāṇayā | rāvyamāṇābhyām | rāvyamāṇābhiḥ |
Dative | rāvyamāṇāyai | rāvyamāṇābhyām | rāvyamāṇābhyaḥ |
Ablative | rāvyamāṇāyāḥ | rāvyamāṇābhyām | rāvyamāṇābhyaḥ |
Genitive | rāvyamāṇāyāḥ | rāvyamāṇayoḥ | rāvyamāṇānām |
Locative | rāvyamāṇāyām | rāvyamāṇayoḥ | rāvyamāṇāsu |